Singular | Dual | Plural | |
Nominativo |
तनूजा
tanūjā |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
Vocativo |
तनूजे
tanūje |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
Acusativo |
तनूजाम्
tanūjām |
तनूजे
tanūje |
तनूजाः
tanūjāḥ |
Instrumental |
तनूजया
tanūjayā |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभिः
tanūjābhiḥ |
Dativo |
तनूजायै
tanūjāyai |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभ्यः
tanūjābhyaḥ |
Ablativo |
तनूजायाः
tanūjāyāḥ |
तनूजाभ्याम्
tanūjābhyām |
तनूजाभ्यः
tanūjābhyaḥ |
Genitivo |
तनूजायाः
tanūjāyāḥ |
तनूजयोः
tanūjayoḥ |
तनूजानाम्
tanūjānām |
Locativo |
तनूजायाम्
tanūjāyām |
तनूजयोः
tanūjayoḥ |
तनूजासु
tanūjāsu |