| Singular | Dual | Plural | |
| Nominativo |
तनूपानम्
tanūpānam |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
| Vocativo |
तनूपान
tanūpāna |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
| Acusativo |
तनूपानम्
tanūpānam |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
| Instrumental |
तनूपानेन
tanūpānena |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानैः
tanūpānaiḥ |
| Dativo |
तनूपानाय
tanūpānāya |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
| Ablativo |
तनूपानात्
tanūpānāt |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
| Genitivo |
तनूपानस्य
tanūpānasya |
तनूपानयोः
tanūpānayoḥ |
तनूपानानाम्
tanūpānānām |
| Locativo |
तनूपाने
tanūpāne |
तनूपानयोः
tanūpānayoḥ |
तनूपानेषु
tanūpāneṣu |