Singular | Dual | Plural | |
Nominativo |
तनूपानम्
tanūpānam |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
Vocativo |
तनूपान
tanūpāna |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
Acusativo |
तनूपानम्
tanūpānam |
तनूपाने
tanūpāne |
तनूपानानि
tanūpānāni |
Instrumental |
तनूपानेन
tanūpānena |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानैः
tanūpānaiḥ |
Dativo |
तनूपानाय
tanūpānāya |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
Ablativo |
तनूपानात्
tanūpānāt |
तनूपानाभ्याम्
tanūpānābhyām |
तनूपानेभ्यः
tanūpānebhyaḥ |
Genitivo |
तनूपानस्य
tanūpānasya |
तनूपानयोः
tanūpānayoḥ |
तनूपानानाम्
tanūpānānām |
Locativo |
तनूपाने
tanūpāne |
तनूपानयोः
tanūpānayoḥ |
तनूपानेषु
tanūpāneṣu |