| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृतीयांशः
tṛtīyāṁśaḥ
|
तृतीयांशौ
tṛtīyāṁśau
|
तृतीयांशाः
tṛtīyāṁśāḥ
|
| Megszólító eset |
तृतीयांश
tṛtīyāṁśa
|
तृतीयांशौ
tṛtīyāṁśau
|
तृतीयांशाः
tṛtīyāṁśāḥ
|
| Tárgyeset |
तृतीयांशम्
tṛtīyāṁśam
|
तृतीयांशौ
tṛtīyāṁśau
|
तृतीयांशान्
tṛtīyāṁśān
|
| Eszközhatározó eset |
तृतीयांशेन
tṛtīyāṁśena
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशैः
tṛtīyāṁśaiḥ
|
| Részeshatározó eset |
तृतीयांशाय
tṛtīyāṁśāya
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशेभ्यः
tṛtīyāṁśebhyaḥ
|
| Ablatív eset |
तृतीयांशात्
tṛtīyāṁśāt
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशेभ्यः
tṛtīyāṁśebhyaḥ
|
| Birtokos eset |
तृतीयांशस्य
tṛtīyāṁśasya
|
तृतीयांशयोः
tṛtīyāṁśayoḥ
|
तृतीयांशानाम्
tṛtīyāṁśānām
|
| Helyhatározói eset |
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशयोः
tṛtīyāṁśayoḥ
|
तृतीयांशेषु
tṛtīyāṁśeṣu
|