| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
अपाणिः
apāṇiḥ |
अपाणी
apāṇī |
अपाणयः
apāṇayaḥ |
| Megszólító eset |
अपाणे
apāṇe |
अपाणी
apāṇī |
अपाणयः
apāṇayaḥ |
| Tárgyeset |
अपाणिम्
apāṇim |
अपाणी
apāṇī |
अपाणीः
apāṇīḥ |
| Eszközhatározó eset |
अपाण्या
apāṇyā |
अपाणिभ्याम्
apāṇibhyām |
अपाणिभिः
apāṇibhiḥ |
| Részeshatározó eset |
अपाणये
apāṇaye अपाण्यै apāṇyai |
अपाणिभ्याम्
apāṇibhyām |
अपाणिभ्यः
apāṇibhyaḥ |
| Ablatív eset |
अपाणेः
apāṇeḥ अपाण्याः apāṇyāḥ |
अपाणिभ्याम्
apāṇibhyām |
अपाणिभ्यः
apāṇibhyaḥ |
| Birtokos eset |
अपाणेः
apāṇeḥ अपाण्याः apāṇyāḥ |
अपाण्योः
apāṇyoḥ |
अपाणीनाम्
apāṇīnām |
| Helyhatározói eset |
अपाणौ
apāṇau अपाण्याम् apāṇyām |
अपाण्योः
apāṇyoḥ |
अपाणिषु
apāṇiṣu |