| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
विभाः
vibhāḥ |
विभौ
vibhau |
विभाः
vibhāḥ |
| Megszólító eset |
विभाः
vibhāḥ |
विभौ
vibhau |
विभाः
vibhāḥ |
| Tárgyeset |
विभाम्
vibhām |
विभौ
vibhau |
विभः
vibhaḥ |
| Eszközhatározó eset |
विभा
vibhā |
विभाभ्याम्
vibhābhyām |
विभाभिः
vibhābhiḥ |
| Részeshatározó eset |
विभे
vibhe |
विभाभ्याम्
vibhābhyām |
विभाभ्यः
vibhābhyaḥ |
| Ablatív eset |
विभः
vibhaḥ |
विभाभ्याम्
vibhābhyām |
विभाभ्यः
vibhābhyaḥ |
| Birtokos eset |
विभः
vibhaḥ |
विभोः
vibhoḥ |
विभाम्
vibhām |
| Helyhatározói eset |
विभि
vibhi |
विभोः
vibhoḥ |
विभासु
vibhāsu |