Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: आरटि āraṭi, f.

Hivatkozás(ok) (angolul): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset आरटिः āraṭiḥ
आरटी āraṭī
आरटयः āraṭayaḥ
Megszólító eset आरटे āraṭe
आरटी āraṭī
आरटयः āraṭayaḥ
Tárgyeset आरटिम् āraṭim
आरटी āraṭī
आरटीः āraṭīḥ
Eszközhatározó eset आरट्या āraṭyā
आरटिभ्याम् āraṭibhyām
आरटिभिः āraṭibhiḥ
Részeshatározó eset आरटये āraṭaye
आरट्यै āraṭyai
आरटिभ्याम् āraṭibhyām
आरटिभ्यः āraṭibhyaḥ
Ablatív eset आरटेः āraṭeḥ
आरट्याः āraṭyāḥ
आरटिभ्याम् āraṭibhyām
आरटिभ्यः āraṭibhyaḥ
Birtokos eset आरटेः āraṭeḥ
आरट्याः āraṭyāḥ
आरट्योः āraṭyoḥ
आरटीनाम् āraṭīnām
Helyhatározói eset आरटौ āraṭau
आरट्याम् āraṭyām
आरट्योः āraṭyoḥ
आरटिषु āraṭiṣu