| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
चीनपिष्टमयम्
cīnapiṣṭamayam
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयानि
cīnapiṣṭamayāni
|
| Megszólító eset |
चीनपिष्टमय
cīnapiṣṭamaya
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयानि
cīnapiṣṭamayāni
|
| Tárgyeset |
चीनपिष्टमयम्
cīnapiṣṭamayam
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयानि
cīnapiṣṭamayāni
|
| Eszközhatározó eset |
चीनपिष्टमयेन
cīnapiṣṭamayena
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयैः
cīnapiṣṭamayaiḥ
|
| Részeshatározó eset |
चीनपिष्टमयाय
cīnapiṣṭamayāya
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयेभ्यः
cīnapiṣṭamayebhyaḥ
|
| Ablatív eset |
चीनपिष्टमयात्
cīnapiṣṭamayāt
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयेभ्यः
cīnapiṣṭamayebhyaḥ
|
| Birtokos eset |
चीनपिष्टमयस्य
cīnapiṣṭamayasya
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयानाम्
cīnapiṣṭamayānām
|
| Helyhatározói eset |
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयेषु
cīnapiṣṭamayeṣu
|