| Singular | Dual | Plural |
| Nominativo |
तृणगौरम्
tṛṇagauram
|
तृणगौरे
tṛṇagaure
|
तृणगौराणि
tṛṇagaurāṇi
|
| Vocativo |
तृणगौर
tṛṇagaura
|
तृणगौरे
tṛṇagaure
|
तृणगौराणि
tṛṇagaurāṇi
|
| Acusativo |
तृणगौरम्
tṛṇagauram
|
तृणगौरे
tṛṇagaure
|
तृणगौराणि
tṛṇagaurāṇi
|
| Instrumental |
तृणगौरेण
tṛṇagaureṇa
|
तृणगौराभ्याम्
tṛṇagaurābhyām
|
तृणगौरैः
tṛṇagauraiḥ
|
| Dativo |
तृणगौराय
tṛṇagaurāya
|
तृणगौराभ्याम्
tṛṇagaurābhyām
|
तृणगौरेभ्यः
tṛṇagaurebhyaḥ
|
| Ablativo |
तृणगौरात्
tṛṇagaurāt
|
तृणगौराभ्याम्
tṛṇagaurābhyām
|
तृणगौरेभ्यः
tṛṇagaurebhyaḥ
|
| Genitivo |
तृणगौरस्य
tṛṇagaurasya
|
तृणगौरयोः
tṛṇagaurayoḥ
|
तृणगौराणाम्
tṛṇagaurāṇām
|
| Locativo |
तृणगौरे
tṛṇagaure
|
तृणगौरयोः
tṛṇagaurayoḥ
|
तृणगौरेषु
tṛṇagaureṣu
|