| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणगौरम्
tṛṇagauram
|
तृणगौरे
tṛṇagaure
|
तृणगौराणि
tṛṇagaurāṇi
|
| Megszólító eset |
तृणगौर
tṛṇagaura
|
तृणगौरे
tṛṇagaure
|
तृणगौराणि
tṛṇagaurāṇi
|
| Tárgyeset |
तृणगौरम्
tṛṇagauram
|
तृणगौरे
tṛṇagaure
|
तृणगौराणि
tṛṇagaurāṇi
|
| Eszközhatározó eset |
तृणगौरेण
tṛṇagaureṇa
|
तृणगौराभ्याम्
tṛṇagaurābhyām
|
तृणगौरैः
tṛṇagauraiḥ
|
| Részeshatározó eset |
तृणगौराय
tṛṇagaurāya
|
तृणगौराभ्याम्
tṛṇagaurābhyām
|
तृणगौरेभ्यः
tṛṇagaurebhyaḥ
|
| Ablatív eset |
तृणगौरात्
tṛṇagaurāt
|
तृणगौराभ्याम्
tṛṇagaurābhyām
|
तृणगौरेभ्यः
tṛṇagaurebhyaḥ
|
| Birtokos eset |
तृणगौरस्य
tṛṇagaurasya
|
तृणगौरयोः
tṛṇagaurayoḥ
|
तृणगौराणाम्
tṛṇagaurāṇām
|
| Helyhatározói eset |
तृणगौरे
tṛṇagaure
|
तृणगौरयोः
tṛṇagaurayoḥ
|
तृणगौरेषु
tṛṇagaureṣu
|