| Singular | Dual | Plural | |
| Nominativo |
तृणमणिः
tṛṇamaṇiḥ |
तृणमणी
tṛṇamaṇī |
तृणमणयः
tṛṇamaṇayaḥ |
| Vocativo |
तृणमणे
tṛṇamaṇe |
तृणमणी
tṛṇamaṇī |
तृणमणयः
tṛṇamaṇayaḥ |
| Acusativo |
तृणमणिम्
tṛṇamaṇim |
तृणमणी
tṛṇamaṇī |
तृणमणीन्
tṛṇamaṇīn |
| Instrumental |
तृणमणिना
tṛṇamaṇinā |
तृणमणिभ्याम्
tṛṇamaṇibhyām |
तृणमणिभिः
tṛṇamaṇibhiḥ |
| Dativo |
तृणमणये
tṛṇamaṇaye |
तृणमणिभ्याम्
tṛṇamaṇibhyām |
तृणमणिभ्यः
tṛṇamaṇibhyaḥ |
| Ablativo |
तृणमणेः
tṛṇamaṇeḥ |
तृणमणिभ्याम्
tṛṇamaṇibhyām |
तृणमणिभ्यः
tṛṇamaṇibhyaḥ |
| Genitivo |
तृणमणेः
tṛṇamaṇeḥ |
तृणमण्योः
tṛṇamaṇyoḥ |
तृणमणीनाम्
tṛṇamaṇīnām |
| Locativo |
तृणमणौ
tṛṇamaṇau |
तृणमण्योः
tṛṇamaṇyoḥ |
तृणमणिषु
tṛṇamaṇiṣu |