| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणमणिः
tṛṇamaṇiḥ
|
तृणमणी
tṛṇamaṇī
|
तृणमणयः
tṛṇamaṇayaḥ
|
| Megszólító eset |
तृणमणे
tṛṇamaṇe
|
तृणमणी
tṛṇamaṇī
|
तृणमणयः
tṛṇamaṇayaḥ
|
| Tárgyeset |
तृणमणिम्
tṛṇamaṇim
|
तृणमणी
tṛṇamaṇī
|
तृणमणीन्
tṛṇamaṇīn
|
| Eszközhatározó eset |
तृणमणिना
tṛṇamaṇinā
|
तृणमणिभ्याम्
tṛṇamaṇibhyām
|
तृणमणिभिः
tṛṇamaṇibhiḥ
|
| Részeshatározó eset |
तृणमणये
tṛṇamaṇaye
|
तृणमणिभ्याम्
tṛṇamaṇibhyām
|
तृणमणिभ्यः
tṛṇamaṇibhyaḥ
|
| Ablatív eset |
तृणमणेः
tṛṇamaṇeḥ
|
तृणमणिभ्याम्
tṛṇamaṇibhyām
|
तृणमणिभ्यः
tṛṇamaṇibhyaḥ
|
| Birtokos eset |
तृणमणेः
tṛṇamaṇeḥ
|
तृणमण्योः
tṛṇamaṇyoḥ
|
तृणमणीनाम्
tṛṇamaṇīnām
|
| Helyhatározói eset |
तृणमणौ
tṛṇamaṇau
|
तृणमण्योः
tṛṇamaṇyoḥ
|
तृणमणिषु
tṛṇamaṇiṣu
|