| Singular | Dual | Plural |
| Nominativo |
तृणशौण्डिका
tṛṇaśauṇḍikā
|
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिकाः
tṛṇaśauṇḍikāḥ
|
| Vocativo |
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिकाः
tṛṇaśauṇḍikāḥ
|
| Acusativo |
तृणशौण्डिकाम्
tṛṇaśauṇḍikām
|
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिकाः
tṛṇaśauṇḍikāḥ
|
| Instrumental |
तृणशौण्डिकया
tṛṇaśauṇḍikayā
|
तृणशौण्डिकाभ्याम्
tṛṇaśauṇḍikābhyām
|
तृणशौण्डिकाभिः
tṛṇaśauṇḍikābhiḥ
|
| Dativo |
तृणशौण्डिकायै
tṛṇaśauṇḍikāyai
|
तृणशौण्डिकाभ्याम्
tṛṇaśauṇḍikābhyām
|
तृणशौण्डिकाभ्यः
tṛṇaśauṇḍikābhyaḥ
|
| Ablativo |
तृणशौण्डिकायाः
tṛṇaśauṇḍikāyāḥ
|
तृणशौण्डिकाभ्याम्
tṛṇaśauṇḍikābhyām
|
तृणशौण्डिकाभ्यः
tṛṇaśauṇḍikābhyaḥ
|
| Genitivo |
तृणशौण्डिकायाः
tṛṇaśauṇḍikāyāḥ
|
तृणशौण्डिकयोः
tṛṇaśauṇḍikayoḥ
|
तृणशौण्डिकानाम्
tṛṇaśauṇḍikānām
|
| Locativo |
तृणशौण्डिकायाम्
tṛṇaśauṇḍikāyām
|
तृणशौण्डिकयोः
tṛṇaśauṇḍikayoḥ
|
तृणशौण्डिकासु
tṛṇaśauṇḍikāsu
|