| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणशौण्डिका
tṛṇaśauṇḍikā
|
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिकाः
tṛṇaśauṇḍikāḥ
|
| Megszólító eset |
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिकाः
tṛṇaśauṇḍikāḥ
|
| Tárgyeset |
तृणशौण्डिकाम्
tṛṇaśauṇḍikām
|
तृणशौण्डिके
tṛṇaśauṇḍike
|
तृणशौण्डिकाः
tṛṇaśauṇḍikāḥ
|
| Eszközhatározó eset |
तृणशौण्डिकया
tṛṇaśauṇḍikayā
|
तृणशौण्डिकाभ्याम्
tṛṇaśauṇḍikābhyām
|
तृणशौण्डिकाभिः
tṛṇaśauṇḍikābhiḥ
|
| Részeshatározó eset |
तृणशौण्डिकायै
tṛṇaśauṇḍikāyai
|
तृणशौण्डिकाभ्याम्
tṛṇaśauṇḍikābhyām
|
तृणशौण्डिकाभ्यः
tṛṇaśauṇḍikābhyaḥ
|
| Ablatív eset |
तृणशौण्डिकायाः
tṛṇaśauṇḍikāyāḥ
|
तृणशौण्डिकाभ्याम्
tṛṇaśauṇḍikābhyām
|
तृणशौण्डिकाभ्यः
tṛṇaśauṇḍikābhyaḥ
|
| Birtokos eset |
तृणशौण्डिकायाः
tṛṇaśauṇḍikāyāḥ
|
तृणशौण्डिकयोः
tṛṇaśauṇḍikayoḥ
|
तृणशौण्डिकानाम्
tṛṇaśauṇḍikānām
|
| Helyhatározói eset |
तृणशौण्डिकायाम्
tṛṇaśauṇḍikāyām
|
तृणशौण्डिकयोः
tṛṇaśauṇḍikayoḥ
|
तृणशौण्डिकासु
tṛṇaśauṇḍikāsu
|