| Singular | Dual | Plural |
Nominativo |
प्रजविनी
prajavinī
|
प्रजविन्यौ
prajavinyau
|
प्रजविन्यः
prajavinyaḥ
|
Vocativo |
प्रजविनि
prajavini
|
प्रजविन्यौ
prajavinyau
|
प्रजविन्यः
prajavinyaḥ
|
Acusativo |
प्रजविनीम्
prajavinīm
|
प्रजविन्यौ
prajavinyau
|
प्रजविनीः
prajavinīḥ
|
Instrumental |
प्रजविन्या
prajavinyā
|
प्रजविनीभ्याम्
prajavinībhyām
|
प्रजविनीभिः
prajavinībhiḥ
|
Dativo |
प्रजविन्यै
prajavinyai
|
प्रजविनीभ्याम्
prajavinībhyām
|
प्रजविनीभ्यः
prajavinībhyaḥ
|
Ablativo |
प्रजविन्याः
prajavinyāḥ
|
प्रजविनीभ्याम्
prajavinībhyām
|
प्रजविनीभ्यः
prajavinībhyaḥ
|
Genitivo |
प्रजविन्याः
prajavinyāḥ
|
प्रजविन्योः
prajavinyoḥ
|
प्रजविनीनाम्
prajavinīnām
|
Locativo |
प्रजविन्याम्
prajavinyām
|
प्रजविन्योः
prajavinyoḥ
|
प्रजविनीषु
prajavinīṣu
|