| Singular | Dual | Plural |
Nominativo |
प्रज्ञिनी
prajñinī
|
प्रज्ञिन्यौ
prajñinyau
|
प्रज्ञिन्यः
prajñinyaḥ
|
Vocativo |
प्रज्ञिनि
prajñini
|
प्रज्ञिन्यौ
prajñinyau
|
प्रज्ञिन्यः
prajñinyaḥ
|
Acusativo |
प्रज्ञिनीम्
prajñinīm
|
प्रज्ञिन्यौ
prajñinyau
|
प्रज्ञिनीः
prajñinīḥ
|
Instrumental |
प्रज्ञिन्या
prajñinyā
|
प्रज्ञिनीभ्याम्
prajñinībhyām
|
प्रज्ञिनीभिः
prajñinībhiḥ
|
Dativo |
प्रज्ञिन्यै
prajñinyai
|
प्रज्ञिनीभ्याम्
prajñinībhyām
|
प्रज्ञिनीभ्यः
prajñinībhyaḥ
|
Ablativo |
प्रज्ञिन्याः
prajñinyāḥ
|
प्रज्ञिनीभ्याम्
prajñinībhyām
|
प्रज्ञिनीभ्यः
prajñinībhyaḥ
|
Genitivo |
प्रज्ञिन्याः
prajñinyāḥ
|
प्रज्ञिन्योः
prajñinyoḥ
|
प्रज्ञिनीनाम्
prajñinīnām
|
Locativo |
प्रज्ञिन्याम्
prajñinyām
|
प्रज्ञिन्योः
prajñinyoḥ
|
प्रज्ञिनीषु
prajñinīṣu
|