Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आराग्र ārāgra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आराग्रः ārāgraḥ
आराग्रौ ārāgrau
आराग्राः ārāgrāḥ
Vocativo आराग्र ārāgra
आराग्रौ ārāgrau
आराग्राः ārāgrāḥ
Acusativo आराग्रम् ārāgram
आराग्रौ ārāgrau
आराग्रान् ārāgrān
Instrumental आराग्रेण ārāgreṇa
आराग्राभ्याम् ārāgrābhyām
आराग्रैः ārāgraiḥ
Dativo आराग्राय ārāgrāya
आराग्राभ्याम् ārāgrābhyām
आराग्रेभ्यः ārāgrebhyaḥ
Ablativo आराग्रात् ārāgrāt
आराग्राभ्याम् ārāgrābhyām
आराग्रेभ्यः ārāgrebhyaḥ
Genitivo आराग्रस्य ārāgrasya
आराग्रयोः ārāgrayoḥ
आराग्राणाम् ārāgrāṇām
Locativo आराग्रे ārāgre
आराग्रयोः ārāgrayoḥ
आराग्रेषु ārāgreṣu