Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: आराग्र ārāgra, m.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset आराग्रः ārāgraḥ
आराग्रौ ārāgrau
आराग्राः ārāgrāḥ
Megszólító eset आराग्र ārāgra
आराग्रौ ārāgrau
आराग्राः ārāgrāḥ
Tárgyeset आराग्रम् ārāgram
आराग्रौ ārāgrau
आराग्रान् ārāgrān
Eszközhatározó eset आराग्रेण ārāgreṇa
आराग्राभ्याम् ārāgrābhyām
आराग्रैः ārāgraiḥ
Részeshatározó eset आराग्राय ārāgrāya
आराग्राभ्याम् ārāgrābhyām
आराग्रेभ्यः ārāgrebhyaḥ
Ablatív eset आराग्रात् ārāgrāt
आराग्राभ्याम् ārāgrābhyām
आराग्रेभ्यः ārāgrebhyaḥ
Birtokos eset आराग्रस्य ārāgrasya
आराग्रयोः ārāgrayoḥ
आराग्राणाम् ārāgrāṇām
Helyhatározói eset आराग्रे ārāgre
आराग्रयोः ārāgrayoḥ
आराग्रेषु ārāgreṣu