Sanskrit tools

Sanskrit declension


Declension of अपशुबन्धयाजिनी apaśubandhayājinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अपशुबन्धयाजिनी apaśubandhayājinī
अपशुबन्धयाजिन्यौ apaśubandhayājinyau
अपशुबन्धयाजिन्यः apaśubandhayājinyaḥ
Vocative अपशुबन्धयाजिनि apaśubandhayājini
अपशुबन्धयाजिन्यौ apaśubandhayājinyau
अपशुबन्धयाजिन्यः apaśubandhayājinyaḥ
Accusative अपशुबन्धयाजिनीम् apaśubandhayājinīm
अपशुबन्धयाजिन्यौ apaśubandhayājinyau
अपशुबन्धयाजिनीः apaśubandhayājinīḥ
Instrumental अपशुबन्धयाजिन्या apaśubandhayājinyā
अपशुबन्धयाजिनीभ्याम् apaśubandhayājinībhyām
अपशुबन्धयाजिनीभिः apaśubandhayājinībhiḥ
Dative अपशुबन्धयाजिन्यै apaśubandhayājinyai
अपशुबन्धयाजिनीभ्याम् apaśubandhayājinībhyām
अपशुबन्धयाजिनीभ्यः apaśubandhayājinībhyaḥ
Ablative अपशुबन्धयाजिन्याः apaśubandhayājinyāḥ
अपशुबन्धयाजिनीभ्याम् apaśubandhayājinībhyām
अपशुबन्धयाजिनीभ्यः apaśubandhayājinībhyaḥ
Genitive अपशुबन्धयाजिन्याः apaśubandhayājinyāḥ
अपशुबन्धयाजिन्योः apaśubandhayājinyoḥ
अपशुबन्धयाजिनीनाम् apaśubandhayājinīnām
Locative अपशुबन्धयाजिन्याम् apaśubandhayājinyām
अपशुबन्धयाजिन्योः apaśubandhayājinyoḥ
अपशुबन्धयाजिनीषु apaśubandhayājinīṣu