| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
अपशुबन्धयाजिनी
apaśubandhayājinī
|
अपशुबन्धयाजिन्यौ
apaśubandhayājinyau
|
अपशुबन्धयाजिन्यः
apaśubandhayājinyaḥ
|
| Megszólító eset |
अपशुबन्धयाजिनि
apaśubandhayājini
|
अपशुबन्धयाजिन्यौ
apaśubandhayājinyau
|
अपशुबन्धयाजिन्यः
apaśubandhayājinyaḥ
|
| Tárgyeset |
अपशुबन्धयाजिनीम्
apaśubandhayājinīm
|
अपशुबन्धयाजिन्यौ
apaśubandhayājinyau
|
अपशुबन्धयाजिनीः
apaśubandhayājinīḥ
|
| Eszközhatározó eset |
अपशुबन्धयाजिन्या
apaśubandhayājinyā
|
अपशुबन्धयाजिनीभ्याम्
apaśubandhayājinībhyām
|
अपशुबन्धयाजिनीभिः
apaśubandhayājinībhiḥ
|
| Részeshatározó eset |
अपशुबन्धयाजिन्यै
apaśubandhayājinyai
|
अपशुबन्धयाजिनीभ्याम्
apaśubandhayājinībhyām
|
अपशुबन्धयाजिनीभ्यः
apaśubandhayājinībhyaḥ
|
| Ablatív eset |
अपशुबन्धयाजिन्याः
apaśubandhayājinyāḥ
|
अपशुबन्धयाजिनीभ्याम्
apaśubandhayājinībhyām
|
अपशुबन्धयाजिनीभ्यः
apaśubandhayājinībhyaḥ
|
| Birtokos eset |
अपशुबन्धयाजिन्याः
apaśubandhayājinyāḥ
|
अपशुबन्धयाजिन्योः
apaśubandhayājinyoḥ
|
अपशुबन्धयाजिनीनाम्
apaśubandhayājinīnām
|
| Helyhatározói eset |
अपशुबन्धयाजिन्याम्
apaśubandhayājinyām
|
अपशुबन्धयाजिन्योः
apaśubandhayājinyoḥ
|
अपशुबन्धयाजिनीषु
apaśubandhayājinīṣu
|