Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अपशुबन्धयाजिनी apaśubandhayājinī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo अपशुबन्धयाजिनी apaśubandhayājinī
अपशुबन्धयाजिन्यौ apaśubandhayājinyau
अपशुबन्धयाजिन्यः apaśubandhayājinyaḥ
Vocativo अपशुबन्धयाजिनि apaśubandhayājini
अपशुबन्धयाजिन्यौ apaśubandhayājinyau
अपशुबन्धयाजिन्यः apaśubandhayājinyaḥ
Acusativo अपशुबन्धयाजिनीम् apaśubandhayājinīm
अपशुबन्धयाजिन्यौ apaśubandhayājinyau
अपशुबन्धयाजिनीः apaśubandhayājinīḥ
Instrumental अपशुबन्धयाजिन्या apaśubandhayājinyā
अपशुबन्धयाजिनीभ्याम् apaśubandhayājinībhyām
अपशुबन्धयाजिनीभिः apaśubandhayājinībhiḥ
Dativo अपशुबन्धयाजिन्यै apaśubandhayājinyai
अपशुबन्धयाजिनीभ्याम् apaśubandhayājinībhyām
अपशुबन्धयाजिनीभ्यः apaśubandhayājinībhyaḥ
Ablativo अपशुबन्धयाजिन्याः apaśubandhayājinyāḥ
अपशुबन्धयाजिनीभ्याम् apaśubandhayājinībhyām
अपशुबन्धयाजिनीभ्यः apaśubandhayājinībhyaḥ
Genitivo अपशुबन्धयाजिन्याः apaśubandhayājinyāḥ
अपशुबन्धयाजिन्योः apaśubandhayājinyoḥ
अपशुबन्धयाजिनीनाम् apaśubandhayājinīnām
Locativo अपशुबन्धयाजिन्याम् apaśubandhayājinyām
अपशुबन्धयाजिन्योः apaśubandhayājinyoḥ
अपशुबन्धयाजिनीषु apaśubandhayājinīṣu