Sanskrit tools

Sanskrit declension


Declension of विधुतत्रिलिङ्गा vidhutatriliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतत्रिलिङ्गा vidhutatriliṅgā
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Vocative विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Accusative विधुतत्रिलिङ्गाम् vidhutatriliṅgām
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Instrumental विधुतत्रिलिङ्गया vidhutatriliṅgayā
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभिः vidhutatriliṅgābhiḥ
Dative विधुतत्रिलिङ्गायै vidhutatriliṅgāyai
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभ्यः vidhutatriliṅgābhyaḥ
Ablative विधुतत्रिलिङ्गायाः vidhutatriliṅgāyāḥ
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभ्यः vidhutatriliṅgābhyaḥ
Genitive विधुतत्रिलिङ्गायाः vidhutatriliṅgāyāḥ
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गानाम् vidhutatriliṅgānām
Locative विधुतत्रिलिङ्गायाम् vidhutatriliṅgāyām
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गासु vidhutatriliṅgāsu