Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: विधुतत्रिलिङ्गा vidhutatriliṅgā, f.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset विधुतत्रिलिङ्गा vidhutatriliṅgā
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Megszólító eset विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Tárgyeset विधुतत्रिलिङ्गाम् vidhutatriliṅgām
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Eszközhatározó eset विधुतत्रिलिङ्गया vidhutatriliṅgayā
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभिः vidhutatriliṅgābhiḥ
Részeshatározó eset विधुतत्रिलिङ्गायै vidhutatriliṅgāyai
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभ्यः vidhutatriliṅgābhyaḥ
Ablatív eset विधुतत्रिलिङ्गायाः vidhutatriliṅgāyāḥ
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभ्यः vidhutatriliṅgābhyaḥ
Birtokos eset विधुतत्रिलिङ्गायाः vidhutatriliṅgāyāḥ
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गानाम् vidhutatriliṅgānām
Helyhatározói eset विधुतत्रिलिङ्गायाम् vidhutatriliṅgāyām
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गासु vidhutatriliṅgāsu