| Singular | Dual | Plural |
Nominativo |
विधुतत्रिलिङ्गा
vidhutatriliṅgā
|
विधुतत्रिलिङ्गे
vidhutatriliṅge
|
विधुतत्रिलिङ्गाः
vidhutatriliṅgāḥ
|
Vocativo |
विधुतत्रिलिङ्गे
vidhutatriliṅge
|
विधुतत्रिलिङ्गे
vidhutatriliṅge
|
विधुतत्रिलिङ्गाः
vidhutatriliṅgāḥ
|
Acusativo |
विधुतत्रिलिङ्गाम्
vidhutatriliṅgām
|
विधुतत्रिलिङ्गे
vidhutatriliṅge
|
विधुतत्रिलिङ्गाः
vidhutatriliṅgāḥ
|
Instrumental |
विधुतत्रिलिङ्गया
vidhutatriliṅgayā
|
विधुतत्रिलिङ्गाभ्याम्
vidhutatriliṅgābhyām
|
विधुतत्रिलिङ्गाभिः
vidhutatriliṅgābhiḥ
|
Dativo |
विधुतत्रिलिङ्गायै
vidhutatriliṅgāyai
|
विधुतत्रिलिङ्गाभ्याम्
vidhutatriliṅgābhyām
|
विधुतत्रिलिङ्गाभ्यः
vidhutatriliṅgābhyaḥ
|
Ablativo |
विधुतत्रिलिङ्गायाः
vidhutatriliṅgāyāḥ
|
विधुतत्रिलिङ्गाभ्याम्
vidhutatriliṅgābhyām
|
विधुतत्रिलिङ्गाभ्यः
vidhutatriliṅgābhyaḥ
|
Genitivo |
विधुतत्रिलिङ्गायाः
vidhutatriliṅgāyāḥ
|
विधुतत्रिलिङ्गयोः
vidhutatriliṅgayoḥ
|
विधुतत्रिलिङ्गानाम्
vidhutatriliṅgānām
|
Locativo |
विधुतत्रिलिङ्गायाम्
vidhutatriliṅgāyām
|
विधुतत्रिलिङ्गयोः
vidhutatriliṅgayoḥ
|
विधुतत्रिलिङ्गासु
vidhutatriliṅgāsu
|