Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतत्रिलिङ्गा vidhutatriliṅgā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतत्रिलिङ्गा vidhutatriliṅgā
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Vocativo विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Acusativo विधुतत्रिलिङ्गाम् vidhutatriliṅgām
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Instrumental विधुतत्रिलिङ्गया vidhutatriliṅgayā
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभिः vidhutatriliṅgābhiḥ
Dativo विधुतत्रिलिङ्गायै vidhutatriliṅgāyai
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभ्यः vidhutatriliṅgābhyaḥ
Ablativo विधुतत्रिलिङ्गायाः vidhutatriliṅgāyāḥ
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गाभ्यः vidhutatriliṅgābhyaḥ
Genitivo विधुतत्रिलिङ्गायाः vidhutatriliṅgāyāḥ
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गानाम् vidhutatriliṅgānām
Locativo विधुतत्रिलिङ्गायाम् vidhutatriliṅgāyām
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गासु vidhutatriliṅgāsu