Sanskrit tools

Sanskrit declension


Declension of गात्रमार्जनी gātramārjanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गात्रमार्जनी gātramārjanī
गात्रमार्जन्यौ gātramārjanyau
गात्रमार्जन्यः gātramārjanyaḥ
Vocative गात्रमार्जनि gātramārjani
गात्रमार्जन्यौ gātramārjanyau
गात्रमार्जन्यः gātramārjanyaḥ
Accusative गात्रमार्जनीम् gātramārjanīm
गात्रमार्जन्यौ gātramārjanyau
गात्रमार्जनीः gātramārjanīḥ
Instrumental गात्रमार्जन्या gātramārjanyā
गात्रमार्जनीभ्याम् gātramārjanībhyām
गात्रमार्जनीभिः gātramārjanībhiḥ
Dative गात्रमार्जन्यै gātramārjanyai
गात्रमार्जनीभ्याम् gātramārjanībhyām
गात्रमार्जनीभ्यः gātramārjanībhyaḥ
Ablative गात्रमार्जन्याः gātramārjanyāḥ
गात्रमार्जनीभ्याम् gātramārjanībhyām
गात्रमार्जनीभ्यः gātramārjanībhyaḥ
Genitive गात्रमार्जन्याः gātramārjanyāḥ
गात्रमार्जन्योः gātramārjanyoḥ
गात्रमार्जनीनाम् gātramārjanīnām
Locative गात्रमार्जन्याम् gātramārjanyām
गात्रमार्जन्योः gātramārjanyoḥ
गात्रमार्जनीषु gātramārjanīṣu