| Singular | Dual | Plural |
Nominativo |
गात्रमार्जनी
gātramārjanī
|
गात्रमार्जन्यौ
gātramārjanyau
|
गात्रमार्जन्यः
gātramārjanyaḥ
|
Vocativo |
गात्रमार्जनि
gātramārjani
|
गात्रमार्जन्यौ
gātramārjanyau
|
गात्रमार्जन्यः
gātramārjanyaḥ
|
Acusativo |
गात्रमार्जनीम्
gātramārjanīm
|
गात्रमार्जन्यौ
gātramārjanyau
|
गात्रमार्जनीः
gātramārjanīḥ
|
Instrumental |
गात्रमार्जन्या
gātramārjanyā
|
गात्रमार्जनीभ्याम्
gātramārjanībhyām
|
गात्रमार्जनीभिः
gātramārjanībhiḥ
|
Dativo |
गात्रमार्जन्यै
gātramārjanyai
|
गात्रमार्जनीभ्याम्
gātramārjanībhyām
|
गात्रमार्जनीभ्यः
gātramārjanībhyaḥ
|
Ablativo |
गात्रमार्जन्याः
gātramārjanyāḥ
|
गात्रमार्जनीभ्याम्
gātramārjanībhyām
|
गात्रमार्जनीभ्यः
gātramārjanībhyaḥ
|
Genitivo |
गात्रमार्जन्याः
gātramārjanyāḥ
|
गात्रमार्जन्योः
gātramārjanyoḥ
|
गात्रमार्जनीनाम्
gātramārjanīnām
|
Locativo |
गात्रमार्जन्याम्
gātramārjanyām
|
गात्रमार्जन्योः
gātramārjanyoḥ
|
गात्रमार्जनीषु
gātramārjanīṣu
|